Home Vedic Pedia Bhagavad Gita Chapter 17 Slogam 19

Slogam 19

Bhagavad Gita Chapter 17.19


mūḍha-grāheṇātmano yat
pīḍayā kriyate tapaḥ
parasyotsādanārthaḿ vā
tat tāmasam udāhṛtam

Translation

Penance performed out of foolishness, with self-torture or to destroy or injure others, is said to be in the mode of ignorance.