Home Vedic Pedia Bhagavad Gita Chapter 16 Slogam 22

Slogam 22

Bhagavad Gita Chapter 16.22

etair vimuktaḥ kaunteya
tamo-dvārais tribhir naraḥ
ācaraty ātmanaḥ śreyas
tato yāti parāḿ gatim


Translation 

The man who has escaped these three gates of hell, O son of Kunti, performs acts conducive to self-realization and thus gradually attains the supreme destination.