Home Vedic Pedia Bhagavad Gita Chapter 11 Slogam 50

Slogam 50

Bhagavad Gita Chapter 11.50


sañjaya uvāca
ity arjunaḿ vāsudevas tathoktvā
svakaḿ rūpaḿ darśayām āsa bhūyaḥ
āśvāsayām āsa ca bhītam enaḿ
bhūtvā punaḥ saumya-vapur mahātmā

Translation 

Sanjaya said to Dhritarashtra: The Supreme Personality of Godhead, Krishna, having spoken thus to Arjuna, displayed His real four-armed form and at last showed His two-armed form, thus encouraging the fearful Arjuna.